A 914-5 Kāraṇḍavyūha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 914/5
Title: Kāraṇḍavyūha
Dimensions: 39.1 x 6.9 cm x 137 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 1/1679
Remarks: = B 87/6?


Reel No. A 914-5 Inventory No. 30189

Title Kāraṇḍavyūhasūtra

Subject Bauddha Sūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 39.1 x 6.9 cm

Folios 137

Lines per Folio 5

Foliation figures in the middle right-hand margin and letters in the middle left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1679

Manuscript Features

śubhāśubhāni

⟪guṇa⟫kāraṇḍavyūha

There are two exposures of fols. 23v–24v.

Excerpts

Beginning

❖ namaḥ śrī-āryyāvalokiteśvarāya ||

evam mayā śrutam ekasmin samaye bhagavān | śrāvastyāṃ viharati sma | jetavane anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārddham arddhatrayodaśabhir bhikṣuśataiḥ | saṃbahulaiś ca, bodhisatvai[r] mahāsatvaiḥ || tad yathā vajrapāṇinā ca nāma bodhisatvena, mā(!)hāsatvena || guhyaguhyena ca nāma bodhisatvena, mahāsatvena || ākāśaga[r](bhe)na nāma, bodhisatvena, mā(!)hāsatvena || sūryyaga[r](bhe)na ca nāma, bodhisatvena, mā(!)hāsatvena || anikṣiptadhureṇa ca nāma bodhisatvena, mā(!)hāsatvena || ratnapāṇinā ca nāma, bodhisatvena, mahāsatvena || samantabhadreṇa ca ⟨na⟩nāma, bodhisatvena, mahāsatvena || mahāṣthā(ma)prāptena ca, nāma, bodhisatvena, mahāsatvena || (fol. 1v1–2r1)

End

athāyuṣmān ānando, bhagavantam eta[d a]vocat | ājñeptaṃ, bhagava⟨va⟩tā siṣyā(!)pa(!)dā, ye bhiṣ(!)yavaḥ siṣyā padāni, dhārayanti, te dhun[ā] bhikṣava, samvarasaṃ,vṛtā bhavanti || vinayābhimukhā bhavanti [[kośābhimukhā bhavanti]] | sisyākuśarā(!) bhava[n]ti | anurakṣitāni, tena bhagavatā sikṣāpadāni ⟪va⟫ bhava[n]ti ||

bhagavān āha ||     ||

ye khalu puna[[r āna]nda mama parinivṛtte bhikṣavo, bha⟪vi⟫viṣyanti ||     ||

sarvvaṣiṣyā(!)padāni, khaṇḍayiṣyanti ||    || … atha te mā(!)hāśrāvakāḥ, svakasvakeṣu, prak[r]āntāḥ ||     ||

te ca devanāgaja(!)kṣagandharvvāsuragaruḍakinnaramahoragamanusyāʼmanuṣyās te sarvve bhagavato ʼ†ntikanti†, pradakṣi(!)ṇīkṛ[[tya]] prak[r]āntā iti ||     ||

idam avocat, bhagavān āttamanā, sarvva†ṇivaraṇ†viṣkambhī, bodhisatvā, āyuṣmā(!)nta,ś cānanda, †itepi† mā(!)hāśrāvakāḥ || sā ca sarvvāvā(!)tīparṣat sadeva,mānuṣāsuragandharvvaś ca, loko bhagavato bhā⟨bhā⟩ṣitam abhyanandan⟨a⟩ iti ||    || ○ (fol. 136r4–136v2 and 136v4–137r3)

Colophon

āryakāraṇḍavyūhan(!)nāma mahāyānasūtraratnarājaṃ samāptam ||     || śubhaṃ || (fol. 137r3)

Microfilm Details

Reel No. A 914/5

Date of Filming 20-07-1984

Exposures 141

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 05-03-2009

Bibliography