A 914-5 Kāraṇḍavyūha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 914/5
Title: Kāraṇḍavyūha
Dimensions: 39.1 x 6.9 cm x 137 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 1/1679
Remarks: = B 87/6?
Reel No. A 914-5 Inventory No. 30189
Title Kāraṇḍavyūhasūtra
Subject Bauddha Sūtra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 39.1 x 6.9 cm
Folios 137
Lines per Folio 5
Foliation figures in the middle right-hand margin and letters in the middle left-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1679
Manuscript Features
śubhāśubhāni …
⟪guṇa⟫kāraṇḍavyūha
There are two exposures of fols. 23v–24v.
Excerpts
Beginning
❖ namaḥ śrī-āryyāvalokiteśvarāya ||
evam mayā śrutam ekasmin samaye bhagavān | śrāvastyāṃ viharati sma | jetavane anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārddham arddhatrayodaśabhir bhikṣuśataiḥ | saṃbahulaiś ca, bodhisatvai[r] mahāsatvaiḥ || tad yathā vajrapāṇinā ca nāma bodhisatvena, mā(!)hāsatvena || guhyaguhyena ca nāma bodhisatvena, mahāsatvena || ākāśaga[r](bhe)na nāma, bodhisatvena, mā(!)hāsatvena || sūryyaga[r](bhe)na ca nāma, bodhisatvena, mā(!)hāsatvena || anikṣiptadhureṇa ca nāma bodhisatvena, mā(!)hāsatvena || ratnapāṇinā ca nāma, bodhisatvena, mahāsatvena || samantabhadreṇa ca ⟨na⟩nāma, bodhisatvena, mahāsatvena || mahāṣthā(ma)prāptena ca, nāma, bodhisatvena, mahāsatvena || (fol. 1v1–2r1)
End
athāyuṣmān ānando, bhagavantam eta[d a]vocat | ājñeptaṃ, bhagava⟨va⟩tā siṣyā(!)pa(!)dā, ye bhiṣ(!)yavaḥ siṣyā padāni, dhārayanti, te dhun[ā] bhikṣava, samvarasaṃ,vṛtā bhavanti || vinayābhimukhā bhavanti [[kośābhimukhā bhavanti]] | sisyākuśarā(!) bhava[n]ti | anurakṣitāni, tena bhagavatā sikṣāpadāni ⟪va⟫ bhava[n]ti ||
bhagavān āha || ||
ye khalu puna[[r āna]nda mama parinivṛtte bhikṣavo, bha⟪vi⟫viṣyanti || ||
sarvvaṣiṣyā(!)padāni, khaṇḍayiṣyanti || || … atha te mā(!)hāśrāvakāḥ, svakasvakeṣu, prak[r]āntāḥ || ||
te ca devanāgaja(!)kṣagandharvvāsuragaruḍakinnaramahoragamanusyāʼmanuṣyās te sarvve bhagavato ʼ†ntikanti†, pradakṣi(!)ṇīkṛ[[tya]] prak[r]āntā iti || ||
idam avocat, bhagavān āttamanā, sarvva†ṇivaraṇ†viṣkambhī, bodhisatvā, āyuṣmā(!)nta,ś cānanda, †itepi† mā(!)hāśrāvakāḥ || sā ca sarvvāvā(!)tīparṣat sadeva,mānuṣāsuragandharvvaś ca, loko bhagavato bhā⟨bhā⟩ṣitam abhyanandan⟨a⟩ iti || || ○ (fol. 136r4–136v2 and 136v4–137r3)
Colophon
āryakāraṇḍavyūhan(!)nāma mahāyānasūtraratnarājaṃ samāptam || || śubhaṃ || (fol. 137r3)
Microfilm Details
Reel No. A 914/5
Date of Filming 20-07-1984
Exposures 141
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 05-03-2009
Bibliography